A 170-12 Mahākālasaṃhitā (1)

Template:NR

Manuscript culture infobox

Filmed in: A 170/12
Title: Mahākālasaṃhitā
Dimensions: 50.5 x 20 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/36
Remarks: b Ādinātha; A 1274/22


Reel No. A 170-12 MTM Inventory No.: 32672


Remarks The text covered is Dviśatādhikacatuścatvāriṃśapaṭalaḥ.

Author Ādinātha

Subject Tantra

Language Sanskrit

Reference SSP p. 111b, no. 4125

Manuscript Details

Script Devanagari

Material paper

State complete

Size 50.5 x 20.0 cm

Folios 3

Lines per Folio 13–15

Foliation figures in the upper left-hand margin under the abbreviation mahākā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 3/36

Manuscript Features

Uncompleted portion of the different MS of the same text is mixed with.

Excerpts

Beginning

athātaḥ saṃpravakṣyāmi prayogān atigopitān ||

sakṛdvidhānato yeṣāṃ sarvasiddhi(!) kare sthitā ||

kāmarājādayo bhedās tripurāyā yathā priye ||

tathā kākakalākālyā bhedāś cāṣṭau puroditāḥ ||

eṣaiva prakṛtir deyā sarvā vikṛtayaḥ purā ||

maṃtre dhyāne viśeṣo sti na prayoge kadācana || (fol. 1v1–2)

End

rājyadānai(!) prāṇdānair udeśo guge(!) gpriye ||

ātmanaḥ kṣemam anviched(!) yadi sādhakasattamaḥ ||

tanavāsya(!) kālyās tu manur naivākhilaṃ bhavet ||

gurūpadiṣṭamārgeṇa prā(!)yogena(!) varāṇa(!)ne ||

iti eṣaṃ(!) kathito yatnā(!) chivāli(!) vidhis tava ||

kathayasva mahādevi kim anya(!) chrotum icha(!)si || ❁ || ❁ || (fol. 3v10–11)

Colophon

ity ādināthaviracitāyāṃ mahākālasaṃhitāyāṃ śivāvaliprayogo nāma dviśatādhikacatuścatvāriṃśa(!) paṭalaḥ ||      || śrīdevy uvāca ||   ||   || (fol. 3v11–12)

Microfilm Details

Reel No. A 170/12a = A 1274/22

Date of Filming 19-10-1971

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 2t–4t, two exposure of exp. 4

Catalogued by MS

Date 03-12-2007

Bibliography